वांछित मन्त्र चुनें
आर्चिक को चुनें

ब्र꣣ह्मा꣢ दे꣣वा꣡नां꣢ पद꣣वीः꣡ क꣢वी꣣नां꣢꣫ ऋषि꣣र्वि꣡प्रा꣢णां महि꣣षो꣢ मृ꣣गा꣡णा꣢म् । श्ये꣣नो꣡ गृध्रा꣢꣯णा꣣ꣳ स्व꣡धि꣢ति꣣र्व꣡ना꣢ना꣣ꣳ सो꣡मः꣢ प꣣वि꣢त्र꣣म꣡त्ये꣢ति꣣ रे꣡भ꣢न् ॥९४४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणाꣳ स्वधितिर्वनानाꣳ सोमः पवित्रमत्येति रेभन् ॥९४४॥

मन्त्र उच्चारण
पद पाठ

ब्र꣣ह्मा꣡ । दे꣣वा꣡ना꣢म् । प꣣दवीः꣢ । प꣣द । वीः꣢ । क꣣वीना꣢म् । ऋ꣡षिः꣢꣯ । वि꣡प्रा꣢꣯णाम् । वि । प्रा꣣णाम् । महिषः꣢ । मृ꣣गा꣡णा꣢म् । श्ये꣣नः꣢ । गृ꣡ध्रा꣢꣯णाम् । स्व꣡धि꣢꣯तिः । स्व । धि꣣तिः । व꣡ना꣢꣯नाम् । सो꣡मः꣢꣯ । प꣣वि꣡त्र꣢म् । अ꣡ति꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् ॥९४४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 944 | (कौथोम) 3 » 1 » 19 » 2 | (रानायाणीय) 5 » 6 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के गुण-कर्म वर्णित हैं।

पदार्थान्वयभाषाः -

(देवानाम्) विद्वान् ऋत्विजों के मध्य में (ब्रह्मा) ब्रह्मा के समान मुख्य, (कवीनाम्) मेधावी काव्यकारों के मध्य में (पदवीः) पदप्रयोग के ज्ञाता के समान प्रवीण, (विप्राणाम्) ज्ञानी ब्राह्मणों के मध्य में (ऋषिः) ऋषि कोटि के मनुष्य के समान द्रष्टा, (मृगाणाम्) पशुओं के मध्य में (महिषः) भारी बोझ को ढोने में समर्थ भैंसे के समान जगत् के भार को वहन करनेवाला, (गृध्राणाम्) गिद्ध पक्षियों के मध्य में (श्येनः) बाज के समान शीघ्र गति से शत्रुओं का उच्छेद करनेवाला, (वनानाम्) मेघ-जलों के मध्य में (स्वधितिः) विद्युद्वज्र के समान ज्योतिष्मान् (सोमः) सर्वोत्पादक परमेश्वर (रेभन्) उपदेश देता हुआ (पवित्रम्) पवित्र मन को (अति) लाँघकर (एति) जीवात्मा को प्राप्त होता है ॥२॥ इस मन्त्र में लुप्तोपमालङ्कार है ॥२॥

भावार्थभाषाः -

संसार में जिस गुण या कर्म में जो सबसे अधिक उत्कृष्ट वस्तुएँ हैं, वे उस गुण या कर्म में कथंचित् परमात्मा का उपमान कह दी जाती हैं। वास्तव में तो क्योंकि परमात्मा सबसे बड़ा है, अतः उसका उपमान लोक में मिलना सम्भव नहीं है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो गुणकर्माणि वर्णयति।

पदार्थान्वयभाषाः -

(देवानाम्) विदुषाम् ऋत्विजां मध्ये (ब्रह्मा) ब्रह्मवन्मुख्यः, (कवीनाम्) मेधाविनां काव्यकाराणां मध्ये (पदवीः) पदप्रयोगज्ञ इव प्रवीणः। [यः पदं पदप्रयोगं वेति व्याप्नोति स पदवीः। पदपूर्वाद् गतिव्याप्त्याद्यर्थाद् वी धातोः क्विपि रूपम्।] (विप्राणाम्) ज्ञानिनां ब्राह्मणानां मध्ये (ऋषिः) ऋषिकोटिको जनः इव द्रष्टा, (मृगाणाम्) पशूनां मध्ये (महिषः) गुरुभारवहनक्षमः सैरिभः इव जगद्भारस्य वोढा, (गृध्राणाम्) गृधाख्यपक्षिणां मध्ये (श्येनः) श्येनः पक्षीव द्रुतगत्या शत्रूणामुच्छेत्ता, (वनानाम्) मेघजलानां मध्ये (स्वधितिः) विद्युद्वज्र इव ज्योतिष्मान्। [वनम् इत्युदकनामसु पठितम्। निघं० १।१२। स्वधितिः इति वज्रनाम। निघं० २।२०।] (सोमः) सर्वोत्पादकः परमेश्वरः (रेभन्) उपदिशन्। [रेभृ शब्दे, भ्वादिः।] (पवित्रम्) शुद्धं मनः (अति) अतिक्रम्य (एति) जीवात्मानं प्राप्नोति ॥२॥ यास्काचार्यो मन्त्रमिममेवं व्याचख्यौ—[“ब्रह्मा देवानामित्येष हि ब्रह्मा भवति देवानां देवनकर्मणामादित्यरश्मीनां, पदवीः कवीनामित्येष हि पदं वेति कवीनां कवीयमानानामादित्यरश्मीनाम्, ऋषिर्विप्राणामित्येष हि ऋषणो भवति विप्राणां व्यापनकर्मणामादित्यरश्मीनां, महिषो मृगाणामित्येष हि महान् भवति मृगाणां मार्गनकर्मणामादित्यरश्मीनां, श्येनो गृध्राणामिति श्येन आदित्यो भवति श्यायतेर्गतिकर्मणः, गृध्र आदित्यो भवति गृध्यतेः स्थानकर्मणो यत एतस्मिंस्तिष्ठति, स्वधितिर्वनानामित्येष हि स्वयं कर्माण्यादित्यो धत्ते वनानां वननकर्मणामादित्यरश्मीनां, सोमः पवित्रमत्येति रेभन्नित्येष हि पवित्रं रश्मीनामत्येति स्तूयमानः। एष एवैतत् सर्वमक्षरमित्यधिदैवतम् ॥” अथाध्यात्मम्—ब्रह्मा देवानामित्ययमपि ब्रह्मा भवति देवानां देवनकर्मणामिन्द्रियाणाम्, पदवीः कवीनामित्ययमपि पदं वेति कवीयमानानामिन्द्रियाणाम्, ऋषिर्विप्राणामित्ययमप्यृषणो भवति विप्राणां व्यापनकर्मणामिन्द्रियाणाम्, महिषो मृगाणामित्ययमपि महान् भवति मृगाणां मार्गणकर्मणामिन्द्रियाणाम्, श्येनो गृध्राणामिति श्येन आत्मा भवति श्यायतेर्ज्ञानकर्मणः गृध्राणीन्द्रियाणि गृध्यतेर्ज्ञानकर्मणो यत एतस्मिंस्तिष्ठति, स्वधितिर्वनानामित्ययमपि स्वयं कर्माण्यात्मनि धत्ते वनानां वननकर्मणामिन्द्रियाणाम्, सोमः पवित्रमत्येति रेभन्नित्ययमपि पवित्रमिन्द्रियाण्यत्येति स्तूयमानः। अयमेवैतत् सर्वमनुभवतीत्यात्मगतिमाचष्टे ॥] निरु० १४।१३ ॥ अत्र लुप्तोपमालङ्कारः ॥२॥

भावार्थभाषाः -

जगति यस्मिन् गुणे कर्मणि वा यान्युत्कृष्टतमानि वस्तूनि सन्ति तानि तस्मिन् गुणे कर्मणि वा कथञ्चित् परमात्मन उपमानानि कथ्यन्ते। वस्तुतस्तु परमात्मनः सर्वातिशायित्वात् तदुपमानं लोके नोपलब्धुं शक्यते ॥२॥

टिप्पणी: १. ऋ० ९।९६।६।